A 569-1 Laghukaumudī

Manuscript culture infobox

Filmed in: A 569/1
Title: Laghukaumudī
Dimensions: 26 x 9 cm x 88 folios
Material: paper?
Condition: damaged
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/672
Remarks:


Reel No. A 569/1

Inventory No. 24836

Title Laghukaumudī

Remarks

Author Bhaṭṭoji Dīkṣita

Subject Vyākaraṇa

Language Sanskrit

Text Features a shorter version of his Siddhāntakaumudī

Manuscript Details

Script Devanagari

Material paper

State incomplete, slightly damaged

Size 26.0 x 9.0 cm

Binding Hole

Folios 88

Lines per Folio 6-7

Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/672

Manuscript Features

The following folios are extant: 9-48; 50-94; 96-97; 99. Thus, the MS covers portions from the halsandhiprakaraṇa to the strīpratyayaprakaraṇa. There are a few corrections carried out by the scribe himself. Fols. 94 and 96-97 are slightly damaged, fol. 99 is damaged in the left-hand side to some greater extent. Above the foliation in the left-hand margin the abbreviation laghu° has been inscribed on each verso. Likewise, above the foliation in the right-hand margin the word rāma° appears on each verso. The title of this text (laghukaumudī) has been inscribed by a modern hand in the upper margin of fol. 9r.

There is a short (if somewhat inaccurate) description of this MS in BSP vol. vi p. 63 no. 213.

Excerpts

Beginning

⁅kha⁆ravasānayor visarjjanīyaḥ<ref>Pāṇ 8.3.15.</ref> | khari avasā[[ne]] ca padāṃtasya [[rasya]] visargaḥ | saṃpuṃkānāṃ so vaktavyaḥ | [[saṁsskartā]] (!) saṃsskarttā | pumaḥ khayy am pare<ref>Pāṇ 8.3.6.</ref> | am pare khayi pumor uḥ | puṃskokilaḥ | naś chavy apraśān<ref>Pāṇ 8.3.7.</ref> | am pare chavi nāṃtasya padasya ruḥ | visarjjanīyasya sa<ref>Cf. Pāṇ 8.3.34.</ref> (!) (ga) khari | cakriṁs trāyasva | cakriṃs trāyasva | apraśān kiṃ | praśān tanoti | pada⟪ṃ ..⟫syeti kiṃ | hanti | nṝn pe<ref>Pāṇ 8.3.10.</ref> | nṝn ity asya rur vā pe | kupvo xkaxpau ca<ref>Cf. Pāṇ 8.3.37, x stands for both Jihvāmūlīya and Upadhmānīya.</ref> | kavarge pavarge ca visargasya xkaxpau staḥ | cād visargaḥ nṝṁx pāhi | nṝṃx pāhi | nṝṃḥ (!) pāhi | nṝṃḥ pāhi | nṝn pāhi | tasya param āmṛeḍitaṃ | dvir uktasya param āmreḍitaṃ syāt | kān āmreḍite<ref>Pāṇ 8.3.12.</ref> | kān nakārasya rur āmreḍite | kāṁs kān | kāṃs kān | che ca<ref>Pāṇ 6.1.73.</ref> | hrasvasya che tuk | sva(c)chā (!) | padāṃtād vā<ref>Pāṇ 6.1.76.</ref> | dīrghāt padāṃtā(c) che tug vā || lakṣmī(c)chāyā |
(fol. 1v1-6)

End

⁅jā⁆ter astrīviṣayād ayopadhāt<ref>Pāṇ 4.1.63.</ref> | jati(!)vāci yan na ca striyāṃ niyatam ayopadhaṃ tataḥ ṅīṣ | taṭī | vṛṣalī | ka⁅ṭhī | vahvṛcī | jāte (!)⁆ kiṃ | muṇḍā | astrīviṣayāt kiṃ | balākā | ayopadhāt kiṃ | kṣatriyā | yopadhapratiṣedhe gavayahayamu⁅kayamatsyamanuṣyā⁆ṇām apratiṣedhaḥ | gavayī | hayī | mukayī | halas taddhitasyeti yalopaḥ<ref>Cf. Pāṇ 6.4.150.</ref> | manuṣī | matsyasya ṅyāṃ yalopa (!) | matsī ito manuṣya⁅jāteḥ<ref>Pāṇ 4.1.65.</ref> ṅī⁆ṣ | dākṣī | ūṅ utaḥ<ref>Pāṇ 4.1.66.</ref> | udaṃtād ayopadhān manuṣyajātibādhina (!) striyām ūṅ | kurūḥ | ayopadhāt kiṃ | adhvaryur brāhmaṇī |
(fol. 99v4-7)

Microfilm Details

Reel No. A 569/1

Date of Filming 10-05-1973

Exposures 93

Slides

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 26-04-2007


<references/>